Header Ads

संकट नाशन गणेश स्तोत्र Sankat Nashan Ganesh Stotram Lyrics Hindi

संकट नाशन गणेश स्तोत्र Sankat Nashan Ganesh Stotram Lyrics in Hindi


संकट नाशन गणेश स्तोत्र

Sankat Nashan Ganesh Stotram


ॐ श्री गणेशाय नमः

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम
भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये ॥ १ ॥

प्रथमं वक्रतुंण्डं च एकदन्तं द्वितीयकम
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम ॥ २ ॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम ॥ ३ ॥

नवमं भालचन्द्रं च दशमं तु गजाननम
एकादशं गणपतिं द्वादशं तु गजाननम ॥ ४ ॥

द्वादशैतानि नामामि त्रिसन्ध्यं य: पठेन्नर:
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥ ६ ॥

जपेद गणपतिस्तोत्रं षडभिर्मासै: फलं लभेत
संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥ ७ ॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥ ८ ॥

No comments

Powered by Blogger.