Header Ads

अथर्व वेदोक्त वल्गा सूक्त : Valga Suktam

Valga Suktam : वल्गा सूक्त


अथर्व वेदोक्त वल्गा सूक्त 

 Valga Suktam  

(संदर्भ – “नित्यसेवा” ग्रंथ)

यां ते चक्रुरामे पाञे, यां चक्रुमिश्र धान्ये
आमे मांसे कृत्यां यां चक्रुः पुनः प्रति – हरामी ताम ।।१॥

यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणी ।
अव्यां ते कृत्यां या चक्रुः, पुनः प्रति हरामी ताम ।।२॥

यां ते चक्रुरेक शफे,पशुनामुभयादति ।
गर्दभे कृत्यां यां चक्रुः, पुनः प्रतिहरामि ताम् ।।३॥

यांते चक्रुरमूलयां, वलगं वा नराच्याम् ।
क्षेत्रे ते कृत्यां यां चक्रुः, पुनः प्रतिहरामि ताम ।।४॥

यां ते चक्रुर् गार्हपत्य़े,पूर्वाग्रावुत दुश्चितः।
शालायां कृत्यां यां चक्रुः पुनः प्रतिहरामी ताम् ।।५॥

यां ते चक्रुः सभायां, या चक्रुरधिचक्रुरधिदेवते ।
अक्षेशु कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ।।६॥

यां ते चक्रुः सेनायां, यां चक्रुरिष्वायुधे ।
दुंदुभाै कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ।।।७॥

यां ते कृत्यां कूपे वदधुः, स्मशाने वा निचरव्नुः ।
सद्दनि कृत्यां यां चक्रुः, पुनः प्रतिहरामि ताम् ।।८॥

यां ते चक्रुः पुरुषस्यास्थे, अग्नो संकसुंके च याम् ।
भोक्रं निर्दाहं क्रव्यादं, पुनः प्रतिहरामि ताम् ।।९॥

अपथैनाज-भारैणा, तां पथेतः प्रहिण्मसि ।
अधिरो मर्या धिरेभ्यः संजभाराचित्या ।।१०॥

यश्चकार न शशाक, कर्तु शश्रे पादमंगुरिम ।
चकार भद्रमस्मभ्यमभगो भमगवद्भ्यः।।११॥

कृत्यां कृतं वलगिनं मूलिनं शपथेऽय्यम् ।
इन्द्रस्तं हंतुमहता, बधेनाग्नि र्विध्यत्वस्तया ।।१२॥

|| श्री स्वामी समर्थ  ||

No comments

Powered by Blogger.